A 447-26 Tvaritarudra(japavidhi)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/26
Title: Tvaritarudra[japavidhi]
Dimensions: 15.7 x 10.9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1719
Acc No.: NAK 5/4450
Remarks:
Reel No. A 447-26 Inventory No. 79378
Title Tvaritarudrajapavidhi
Author Śrīpati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 15.7 x 10.9 cm
Folios 9
Lines per Folio 8–10
Foliation figures in both margins on the verso
Scribe Akhaṇḍakara
Place of Deposit NAK
Accession No. 5/4450
Manuscript Features
On the end-leaf is written || || iti tvaritarudravidhānaṃ samāptaṃ ||
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha tvaritarudrajapaprayogaḥ ||
tatra māsaphalāni || caitre asiddhiḥ || vaiśākhe bhūmisaṃpattiḥ || jyeṣṭhe maraṇaṃ || āṣāḍhe baṃ⟨u⟩dhu[u]nāśanaṃ || śrāvaṇe āvṛṣṭiḥ || bhādrapade prajānāśaḥ || āśvine sarvasaṃpattiḥ || kārttike saṃcayas tathā || mārgaśīrṣe śubhaprāptiḥ || pauṣe sthānalābhaḥ || (fol. 1r1–6)
End
homasthāne tu saṃsthāpya kuṃbham ekaṃ †lanvilotaṃ†
maṃtraṃ japtvāṣṭasāhastraṃ kuṃbhaṃ spṛśati yatnataḥ ||
abhiṣekas tu tenaiṣā śālā(!) prokṣya pradakṣiṇaṃ ||
grahagrāmādiśāṃtis tu sarvaiḥ kāryā tu pūrvavat ||
vāstupūjā prakarttavyā prācyāṃ diśi śubhe pade ||
īśānāya baliḥ kāryā paśūnāṃ pataye tathā ||
evaṃ kṛte paśūnāṃ tu prajānāṃ śāṃtim āpnuyāt ||
rudre śatatamaṃ proktaṃ ṣaṣṭhyā adhikam āyutaḥ ||
catvāras tu māhārudre sahastrāsatyavarjitāḥ ||
durnātrasaptasaptatyā tvaritarudreti niścayaḥ || (fol. 8v3–9r3)
Colophon
iti rudrajapavidhiḥ || śake 1719 piṃgalānāmasaṃvatsare śrāvaṇaṃ vaya 14 taddinīdevopanāmakagopālabhaṭṭātmajaśrīpatine(!) lekhitaṃ || svārthaṃ paropakārārthaṃ ca || bāṇabhaṭṭajām akhaṇḍakarasya dattaṃ || (fol. 9r3–7)
Microfilm Details
Reel No. A 447/26
Date of Filming 20-11-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 17-11-2009
Bibliography