A 447-26 Tvaritarudra(japavidhi)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/26
Title: Tvaritarudra[japavidhi]
Dimensions: 15.7 x 10.9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1719
Acc No.: NAK 5/4450
Remarks:


Reel No. A 447-26 Inventory No. 79378

Title Tvaritarudrajapavidhi

Author Śrīpati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.7 x 10.9 cm

Folios 9

Lines per Folio 8–10

Foliation figures in both margins on the verso

Scribe Akhaṇḍakara

Place of Deposit NAK

Accession No. 5/4450

Manuscript Features

On the end-leaf is written || || iti tvaritarudravidhānaṃ samāptaṃ ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha tvaritarudrajapaprayogaḥ ||

tatra māsaphalāni || caitre asiddhiḥ || vaiśākhe bhūmisaṃpattiḥ || jyeṣṭhe maraṇaṃ || āṣāḍhe baṃ⟨u⟩dhu[u]nāśanaṃ || śrāvaṇe āvṛṣṭiḥ || bhādrapade prajānāśaḥ || āśvine sarvasaṃpattiḥ || kārttike saṃcayas tathā || mārgaśīrṣe śubhaprāptiḥ || pauṣe sthānalābhaḥ || (fol. 1r1–6)

End

homasthāne tu saṃsthāpya kuṃbham ekaṃ †lanvilotaṃ†

maṃtraṃ japtvāṣṭasāhastraṃ kuṃbhaṃ spṛśati yatnataḥ ||

abhiṣekas tu tenaiṣā śālā(!) prokṣya pradakṣiṇaṃ ||

grahagrāmādiśāṃtis tu sarvaiḥ kāryā tu pūrvavat ||

vāstupūjā prakarttavyā prācyāṃ diśi śubhe pade ||

īśānāya baliḥ kāryā paśūnāṃ pataye tathā ||

evaṃ kṛte paśūnāṃ tu prajānāṃ śāṃtim āpnuyāt ||

rudre śatatamaṃ proktaṃ ṣaṣṭhyā adhikam āyutaḥ ||

catvāras tu māhārudre sahastrāsatyavarjitāḥ ||

durnātrasaptasaptatyā tvaritarudreti niścayaḥ || (fol. 8v3–9r3)

Colophon

iti rudrajapavidhiḥ || śake 1719 piṃgalānāmasaṃvatsare śrāvaṇaṃ vaya 14 taddinīdevopanāmakagopālabhaṭṭātmajaśrīpatine(!) lekhitaṃ || svārthaṃ paropakārārthaṃ ca || bāṇabhaṭṭajām akhaṇḍakarasya dattaṃ || (fol. 9r3–7)

Microfilm Details

Reel No. A 447/26

Date of Filming 20-11-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 17-11-2009

Bibliography